Trayodaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

त्रयोदशः सर्गः

trayodaśaḥ sargaḥ



śīla evaṃ indriya-saṃyama



atha saṃrādhito nandaḥ śraddhāṃ prati maharṣiṇā|

pariṣikto'mṛteneva yuyuje parayā mudā||1||



kṛtārthamiva taṃ mene saṃbuddhaḥ śraddhayā tayā|

mene prāptamiva śreyaḥ sa ca buddhena saṃskṛtaḥ||2||



ślakṣṇena vacasā kāṃścit kāṃścit paruṣayā girā|

kāṃścidābhyāmupāyābhyāṃ sa vininye vināyakaḥ||3||



pāṃsubhyaḥ kāñcanaṃ jātaṃ viśuddhaṃ nirmalaṃ śuci|

sthitaṃ pāṃsuṣvapi yathā pāṃsudoṣairna lipyate||4||



padmaparṇaṃ yathā caiva jale jātaṃ jale sthitam|

upariṣṭādadhastādvā na jalenopalipyate||5||



tadvalloke munirjāto lokasyānugrahaṃ caran|

kṛtitvānnirmalatvācca lokadharmairna lipyate||6||



śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānameva ca|

mantukāle cikitsārthaṃ cakre nātmānuvṛttaye||7||



ataśca sandadhe kāyaṃ mahākaruṇayā tayā|

mocayeyaṃ kathaṃ duḥkhāt sattvānītyanukampakaḥ||8||



atha saṃharṣaṇānnandaṃ viditvā bhājanīkṛtam|

abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam||9||



ataḥ prabhṛti bhūyastvaṃ średdhendriyapuraḥsaraḥ|

amṛtasyāptaye saumya vṛttaṃ rakṣitumarhasi||10||



prayogaḥ kāyavacasoḥ śuddho bhavati te yathā|

uttāno vivṛto gupto'navacchidrastathā kuru||11||



uttāno bhāvakaraṇād vivṛtaścāpyagūhanāt|

gupto rakṣaṇatātparyādacchidraścānavadyataḥ||12||



śarīravacasoḥ śuddhau saptāṃge cāpi karmaṇi|

ājīvasamudācāraṃ śaucāt saṃskartumarhasi||13||



doṣāṇāṃ kuhanādīnāṃ pañcānāmaniṣevaṇāt|

tyāgācca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām||14||



prāṇidhānyadhanādīnāṃ varjyānāmapratigrahāt|

bhaikṣāṅgānāṃ nisṛṣṭānāṃ niyatānāṃ pratigrahāt||15||



parituṣṭaḥ śucirmañjuścaukṣayā jīvasaṃpadā|

kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye||16||



karmaṇo hi yathādṛṣṭāt kāyavākprabhavādapi|

ājīvaḥ pṛthagevokto duḥśodhatvādayaṃ mayā||17||



gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā|

ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā||18||



etāvacchīlamityuktamācāro'yaṃ samāsataḥ|

asya nāśena naiva syāt pravrajyā na gṛhasthatā||19||



tasmāccāritrasampanno brahmacaryamidaṃ cara|

aṇumātreṣvadyeṣu bhayadarśī dṛḍhavrataḥ||20||



śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ|

sthānādyānīva kāryāṇi pratiṣṭhāya vasundharām||21||



mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām|

vairāgyasyāpi saṃvedaḥ saṃvido jñānadarśanam||22||



jñānasyopaniṣaccaiva samādhirupadhāryatām|

samādherapyupaniṣat sukhaṃ śārīramānasam||23||



praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā|

praśrabdherapyupaniṣat prītirapyavagamyatām||24||



tathā prīterupaniṣat prāmodyaṃ paramaṃ matam|

prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu vā||25||



ahṛllekhasya manasaḥ śīlaṃ tūpaniṣacchuci|

ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya||26||



śīlanācchīlamityuktaṃ śīlanaṃ sevanādapi|

sevanaṃ tannideśācca nideśaśca tadāśrayāt||27||



śīlaṃ hi śaraṇaṃ saubhya kāntāra iva daiśikaḥ|

pitraṃ bandhuśca rakṣā ca dhanaṃ ca balameva ca||28||



yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi|

etatsthānamathānye [nanyaṃ] ca mokṣārambheṣu yoginām||29||



tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ|

indriyāṇīndriyārthebhyo nivārayitumarhasi||30||



bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ|

indriyebhyo yathā svebhyastairajasraṃ hi hanyate||31||



dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā|

indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca||32||



na ca prayāti narakaṃ śatruprabhṛtibhirhataḥ|

kṛṣyate tatra nighnastu capalairindriyairhataḥ||33||



hanyamānasya tairduḥkhaṃ hārdaṃ bhavati vā na vā|

indriyairbādhyamānasya hārdaṃ śārīrameva ca||34||



saṃkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ|

cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ||35||



manuṣyahariṇān ghnanti kāmavyādheritā hṛdi|

vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ||36||



niyamājirasaṃsthena dhairyakārmukadhāriṇā|

nipatanto nivāryāste mahatā smṛtivarmaṇā||37||



indriyāṇāmupaśamādarīṇāṃ nigrahādiva|

sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ||38||



teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām|

saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva||39||



viṣayairindriyagrāmo na tṛptimadhigacchati|

ajasraṃ pūryamāṇo'pi samudraḥ salilairiva||40||



avaśyaṃ gocare sve sve vartitavyamihendriyaiḥ|

nimittaṃ tatra na grāhyamanuvyañjanameva ca||41||



ālokya cakṣuṣā rūpaṃ dhātumātre vyavasthitaḥ|

strī veti puruṣo veti na kalpayitumarhasi||42||



sacet strīpuruṣagrāhaḥ kvacid vidyeta kaścan|

śubhataḥ keśadantādīnnānuprasthātumarhasi||43||



nāpaneyaṃ tataḥ kiṃcit prakṣepyaṃ nāpi kiñcana|

draṣṭavyaṃ bhūtato bhūtaṃ yādṛśaṃ ca yathā ca yat||44||



evaṃ te paśyatastattvaṃ śaśvadindriyagocaram|

bhaviṣyati padasthānaṃ nābhidhyādaurmanasyayoḥ||45||



abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat|

arirmitramukheneva priyavākkaluṣāśayaḥ||46||



daurmanasyābhidhānastu pratigho viṣayāśritaḥ|

mohādyenānuvṛtena paratreha ca hanyate||47||



anurodhavirodhābhyāṃ śitoṣṇābhyāmivārditaḥ|

śarma nāpnoti na śreyaścalendriyamato jagat||48||



nendriyaṃ viṣaye tāvat pravṛttamapi sajjate|

yāvanna manasastatra parikalpaḥ pravartate||49||



indhane sati vāyau ca yathā jvalati pāvakaḥ|

viṣayāt parikalpācca kleśāgnirjāyate tathā||50||



abhūtaparikalpena viṣayasya hi vadhyate|

tameva viṣayaṃ paśyan bhūtataḥ parimucyate||51||



dṛṣṭvaikaṃ rūpamanyo hi rajyate'nyaḥ praduṣyati|

kaścid bhavati madhyasthastatraivānyo ghṛṇāyate||52||



ato na viṣayo heturbandhāya na vimuktaye|

parikalpaviśeṣeṇa saṃgo bhavati vā na vā||53||



kāryaḥ paramayatnena tasmādindriyasaṃvaraḥ|

indriyāṇi hyagutpāni duḥkhāya ca bhavāya ca||54||



kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrddhabhiḥ praharṣalolajivhakaiḥ|

indriyoragairmanobilaśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset||55||



tasmādeṣāmakuśalakarāṇāmarīṇāṃ cakṣurghrāṇaśravaṇarasanasparśanānām|

sarvāvasthaṃ bhava viniyamādapramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam||56||



saundarananda mahākāvye "śīla evaṃ indriya-saṃyama" nāma trayodaśa sarga samāpta|

trayodaśaḥ sargaḥ



śīla evaṃ indriya-saṃyama



atha saṃrādhito nandaḥ śraddhāṃ prati maharṣiṇā|

pariṣikto'mṛteneva yuyuje parayā mudā||1||



kṛtārthamiva taṃ mene saṃbuddhaḥ śraddhayā tayā|

mene prāptamiva śreyaḥ sa ca buddhena saṃskṛtaḥ||2||



ślakṣṇena vacasā kāṃścit kāṃścit paruṣayā girā|

kāṃścidābhyāmupāyābhyāṃ sa vininye vināyakaḥ||3||



pāṃsubhyaḥ kāñcanaṃ jātaṃ viśuddhaṃ nirmalaṃ śuci|

sthitaṃ pāṃsuṣvapi yathā pāṃsudoṣairna lipyate||4||



padmaparṇaṃ yathā caiva jale jātaṃ jale sthitam|

upariṣṭādadhastādvā na jalenopalipyate||5||



tadvalloke munirjāto lokasyānugrahaṃ caran|

kṛtitvānnirmalatvācca lokadharmairna lipyate||6||



śleṣaṃ tyāgaṃ priyaṃ rūkṣaṃ kathāṃ ca dhyānameva ca|

mantukāle cikitsārthaṃ cakre nātmānuvṛttaye||7||



ataśca sandadhe kāyaṃ mahākaruṇayā tayā|

mocayeyaṃ kathaṃ duḥkhāt sattvānītyanukampakaḥ||8||



atha saṃharṣaṇānnandaṃ viditvā bhājanīkṛtam|

abravīd bruvatāṃ śreṣṭhaḥ kramajñaḥ śreyasāṃ kramam||9||



ataḥ prabhṛti bhūyastvaṃ średdhendriyapuraḥsaraḥ|

amṛtasyāptaye saumya vṛttaṃ rakṣitumarhasi||10||



prayogaḥ kāyavacasoḥ śuddho bhavati te yathā|

uttāno vivṛto gupto'navacchidrastathā kuru||11||



uttāno bhāvakaraṇād vivṛtaścāpyagūhanāt|

gupto rakṣaṇatātparyādacchidraścānavadyataḥ||12||



śarīravacasoḥ śuddhau saptāṃge cāpi karmaṇi|

ājīvasamudācāraṃ śaucāt saṃskartumarhasi||13||



doṣāṇāṃ kuhanādīnāṃ pañcānāmaniṣevaṇāt|

tyāgācca jyotiṣādīnāṃ caturṇāṃ vṛttighātinām||14||



prāṇidhānyadhanādīnāṃ varjyānāmapratigrahāt|

bhaikṣāṅgānāṃ nisṛṣṭānāṃ niyatānāṃ pratigrahāt||15||



parituṣṭaḥ śucirmañjuścaukṣayā jīvasaṃpadā|

kuryā duḥkhapratīkāraṃ yāvadeva vimuktaye||16||



karmaṇo hi yathādṛṣṭāt kāyavākprabhavādapi|

ājīvaḥ pṛthagevokto duḥśodhatvādayaṃ mayā||17||



gṛhasthena hi duḥśodhā dṛṣṭirvividhadṛṣṭinā|

ājīvo bhikṣuṇā caiva pareṣvāyattavṛttinā||18||



etāvacchīlamityuktamācāro'yaṃ samāsataḥ|

asya nāśena naiva syāt pravrajyā na gṛhasthatā||19||



tasmāccāritrasampanno brahmacaryamidaṃ cara|

aṇumātreṣvadyeṣu bhayadarśī dṛḍhavrataḥ||20||



śīlamāsthāya vartante sarvā hi śreyasi kriyāḥ|

sthānādyānīva kāryāṇi pratiṣṭhāya vasundharām||21||



mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām|

vairāgyasyāpi saṃvedaḥ saṃvido jñānadarśanam||22||



jñānasyopaniṣaccaiva samādhirupadhāryatām|

samādherapyupaniṣat sukhaṃ śārīramānasam||23||



praśrabdhiḥ kāyamanasaḥ sukhasyopaniṣat parā|

praśrabdherapyupaniṣat prītirapyavagamyatām||24||



tathā prīterupaniṣat prāmodyaṃ paramaṃ matam|

prāmodyasyāpyahṛllekhaḥ kukṛteṣvakṛteṣu vā||25||



ahṛllekhasya manasaḥ śīlaṃ tūpaniṣacchuci|

ataḥ śīlaṃ nayatyagryamiti śīlaṃ viśodhaya||26||



śīlanācchīlamityuktaṃ śīlanaṃ sevanādapi|

sevanaṃ tannideśācca nideśaśca tadāśrayāt||27||



śīlaṃ hi śaraṇaṃ saubhya kāntāra iva daiśikaḥ|

pitraṃ bandhuśca rakṣā ca dhanaṃ ca balameva ca||28||



yataḥ śīlamataḥ saumya śīlaṃ saṃskartumarhasi|

etatsthānamathānye [nanyaṃ] ca mokṣārambheṣu yoginām||29||



tataḥ smṛtimadhiṣṭhāya capalāni svabhāvataḥ|

indriyāṇīndriyārthebhyo nivārayitumarhasi||30||



bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ|

indriyebhyo yathā svebhyastairajasraṃ hi hanyate||31||



dviṣadbhiḥ śatrubhiḥ kaścit kadācit pīḍyate na vā|

indriyairbādhyate sarvaḥ sarvatra ca sadaiva ca||32||



na ca prayāti narakaṃ śatruprabhṛtibhirhataḥ|

kṛṣyate tatra nighnastu capalairindriyairhataḥ||33||



hanyamānasya tairduḥkhaṃ hārdaṃ bhavati vā na vā|

indriyairbādhyamānasya hārdaṃ śārīrameva ca||34||



saṃkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ|

cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ||35||



manuṣyahariṇān ghnanti kāmavyādheritā hṛdi|

vihanyante yadi na te tataḥ patanti taiḥ kṣatāḥ||36||



niyamājirasaṃsthena dhairyakārmukadhāriṇā|

nipatanto nivāryāste mahatā smṛtivarmaṇā||37||



indriyāṇāmupaśamādarīṇāṃ nigrahādiva|

sukhaṃ svapiti vāste vā yatra tatra gatoddhavaḥ||38||



teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām|

saṃvinnaivāsti kārpaṇyācchunāmāśāvatāmiva||39||



viṣayairindriyagrāmo na tṛptimadhigacchati|

ajasraṃ pūryamāṇo'pi samudraḥ salilairiva||40||



avaśyaṃ gocare sve sve vartitavyamihendriyaiḥ|

nimittaṃ tatra na grāhyamanuvyañjanameva ca||41||



ālokya cakṣuṣā rūpaṃ dhātumātre vyavasthitaḥ|

strī veti puruṣo veti na kalpayitumarhasi||42||



sacet strīpuruṣagrāhaḥ kvacid vidyeta kaścan|

śubhataḥ keśadantādīnnānuprasthātumarhasi||43||



nāpaneyaṃ tataḥ kiṃcit prakṣepyaṃ nāpi kiñcana|

draṣṭavyaṃ bhūtato bhūtaṃ yādṛśaṃ ca yathā ca yat||44||



evaṃ te paśyatastattvaṃ śaśvadindriyagocaram|

bhaviṣyati padasthānaṃ nābhidhyādaurmanasyayoḥ||45||



abhidhyā priyarūpeṇa hanti kāmātmakaṃ jagat|

arirmitramukheneva priyavākkaluṣāśayaḥ||46||



daurmanasyābhidhānastu pratigho viṣayāśritaḥ|

mohādyenānuvṛtena paratreha ca hanyate||47||



anurodhavirodhābhyāṃ śitoṣṇābhyāmivārditaḥ|

śarma nāpnoti na śreyaścalendriyamato jagat||48||



nendriyaṃ viṣaye tāvat pravṛttamapi sajjate|

yāvanna manasastatra parikalpaḥ pravartate||49||



indhane sati vāyau ca yathā jvalati pāvakaḥ|

viṣayāt parikalpācca kleśāgnirjāyate tathā||50||



abhūtaparikalpena viṣayasya hi vadhyate|

tameva viṣayaṃ paśyan bhūtataḥ parimucyate||51||



dṛṣṭvaikaṃ rūpamanyo hi rajyate'nyaḥ praduṣyati|

kaścid bhavati madhyasthastatraivānyo ghṛṇāyate||52||



ato na viṣayo heturbandhāya na vimuktaye|

parikalpaviśeṣeṇa saṃgo bhavati vā na vā||53||



kāryaḥ paramayatnena tasmādindriyasaṃvaraḥ|

indriyāṇi hyagutpāni duḥkhāya ca bhavāya ca||54||



kāmabhogabhogavadbhirātmadṛṣṭidṛṣṭibhiḥ pramādanaikamūrddhabhiḥ praharṣalolajivhakaiḥ|

indriyoragairmanobilaśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset||55||



tasmādeṣāmakuśalakarāṇāmarīṇāṃ cakṣurghrāṇaśravaṇarasanasparśanānām|

sarvāvasthaṃ bhava viniyamādapramatto māsminnarthe kṣaṇamapi kṛthāstvaṃ pramādam||56||



saundarananda mahākāvye "śīla evaṃ indriya-saṃyama" nāma trayodaśa sarga samāpta|